Unachievable Sanskrit Meaning
अनवाप्त, अनापन्न, अनाप्त, अप्राप्त, अप्राप्य, अलब्ध, अलभ्य
Definition
यः प्रवीणः नास्ति।
यः उपस्थितः नास्ति।
यद् न प्राप्तम्।
यत् सत्यं नास्ति।
यद् प्राप्यम् नास्ति।
यस्य मूल्यकरणं न शक्यम्।
यः सहजतया न लभ्यते।
यः आत्मनः नास्ति।
प्राप्तुम् अयोग्यः।
यस्य प्राप्तिः न अभवत्।
Example
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
अद्य श्यामः कक्षायाम् अनुपस्थितः अस्ति।
कार्यमग्नाय जगति किमपि वस्तु अप्राप्यं नास्ति।
बालकः क्वचित् अप्राप्यम् अपि याचते।
महापुरुषाणां
Nativity in SanskritSynonymous in SanskritAlcoholic in SanskritGautama Buddha in SanskritDecide in SanskritTryout in SanskritPlenteous in SanskritFlooring in SanskritPreface in SanskritHeat in SanskritHooter in SanskritBoyish in SanskritOnly in SanskritHole in SanskritRajput in SanskritRavisher in SanskritNarrative in SanskritStrict in SanskritSubcontinent in SanskritWhiteness in Sanskrit