Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unadulterated Sanskrit Meaning

अखिलः, अखिलम्, अखिला, पुर्णा, पूर्णः, पूर्णम्, सकलः, सकलम्, सकला, सम्पूर्णः, सम्पूर्णम्, सम्पूर्णा

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यद् शेषरहितम्।
यः मलहीनः दोषरहितो वा।
धर्मेण शुद्धः।
यस्मात् मलं दूरीकृतम्।
पूर्यते समग्रम् इति।
चालनीविशेषः येन स्थूलं धान्यं समार्ज्यते।
आरम्भात् अन्तं यावत्।
आदितः अन्तपर्यन्तम्।
निश्चययुक्तः।
यः खण्डितः नास्ति।
यः अ

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
मम कार्यं समाप्तम् ।
काशी इति पवित्रं स्थानम् अस्ति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
महेशः सकलः मूर्खः। / सम्पूर्णः