Unagitated Sanskrit Meaning
शान्त
Definition
यस्मिन् गतिः नास्ति।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यद् उद्विग्नं नास्ति।
यद् उष्णं नास्ति।
तत् पेयं यद् शीतलम् अस्ति अथवा हिमादिभिः संमिश्र्य शीतीभवति।
यस्य चित्त स्थिरम् अस्ति।
यः किमपि न वदति।
मूकम् इव।
यः न प्रज्वलति।
यस्मिन् उग्रता भीषणता वा नास्ति।
यः
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
सः प्रकृत्या गम्भीरः अस्ति।
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः अन्ततो गत्वा यशस्वी भवति।
मोहनस्य जीवनं शान्तम् अस्ति।
पथिकः नद्याः शीतलं जलं पिबति।
सः चायस्य स्थाने शीतलपेयं पिबति।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
भवान् अत्र
Idle in SanskritFenugreek Seed in SanskritPeace in SanskritSulphur in SanskritUnsuspected in SanskritComplaint in SanskritReciprocally in SanskritCast Down in SanskritCartilage in SanskritGrievous in SanskritLong in SanskritSpiny in SanskritStealer in SanskritSupercharge in SanskritToothsome in SanskritLooking At in SanskritFlooring in SanskritExcusable in SanskritSaw in SanskritTalk in Sanskrit