Unappreciative Sanskrit Meaning
अरसिक, नीरस, रसहीन
Definition
यद् रोचकं नास्ति।
यस्मिन् स्वादो नास्ति।
यः सभ्यः नास्ति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
रसविहीनः।
यस्मिन् आर्द्रता नास्ति।
यस्य पृष्ठभागः समतलः नास्ति।
यः रसिकः नास्ति।
यस्यां कोऽपि स्नेहयुक्तः पदार्थः नास्ति।
यस्मिन्
Example
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
अद्यतनीयं भोजनं अस्वादिष्टम्।
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
शुष्कं फलं नीरसम् अस्ति।
शीतकाले त्वग् शुष्का भवति।
तक्षकः विषमं पृष्ठभागं घर्षित्
Justice in SanskritCinch in SanskritSystema Digestorium in SanskritPlastering in SanskritBeam Of Light in SanskritTight in SanskritCastor Bean in SanskritGambler in SanskritTransaction in SanskritMuseum in SanskritHouse in SanskritFisherman in SanskritGoodness in SanskritYesteryear in SanskritObliteration in SanskritGasconade in SanskritRest in SanskritPart-time in SanskritCucurbita Pepo in SanskritManacle in Sanskrit