Unassisted Sanskrit Meaning
अनाथ, अनाश्रित, अनुपकृत, अपाश्रय, असहाय, आश्रयहीन, निराश्रय, निराश्रित, निःसहाय
Definition
यस्य नाथः नास्ति।
यस्य आश्रयः नास्ति।
यः आश्रयरहितः।
यः न स्थिरः तथा च यस्य मतिः अस्थिरा।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यः गृहविहीनः अस्ति।
आतुरयुक्ता अवस्था।
सा अवस्था यस्याम् इष्ट्वात्वापि किमपि कर्तुं न शक्यते।
आधाररहितः।
यस्य कोऽपि नाथः नास्ति।
नाथहीनः।
Example
श्यामेन स्वस्य जीवनम् अनाथानां पालनार्थे व्यतितम्।
सुरेन्द्र महोदयः असहायानां सहायं करोति।
एषा संस्था निराश्रितान् आश्रयं प्रयच्छति।
मोहनः चञ्चलः सः शान्तमनसा कर्म कर्तुं न शक्नोति।
निर्धनः
Curcuma Longa in SanskritTruth in SanskritIgnore in SanskritAttempt in SanskritBadger in SanskritSurya in SanskritBeyond in SanskritNow in SanskritGarble in SanskritHard Drink in SanskritSympathiser in SanskritFreeze in SanskritCopious in SanskritCourse in SanskritDigit in SanskritAttain in SanskritProfitless in SanskritCome in SanskritSilently in SanskritSecond in Sanskrit