Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unassisted Sanskrit Meaning

अनाथ, अनाश्रित, अनुपकृत, अपाश्रय, असहाय, आश्रयहीन, निराश्रय, निराश्रित, निःसहाय

Definition

यस्य नाथः नास्ति।
यस्य आश्रयः नास्ति।
यः आश्रयरहितः।
यः न स्थिरः तथा च यस्य मतिः अस्थिरा।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यः गृहविहीनः अस्ति।
आतुरयुक्ता अवस्था।
सा अवस्था यस्याम् इष्ट्वात्वापि किमपि कर्तुं न शक्यते।
आधाररहितः।
यस्य कोऽपि नाथः नास्ति।

नाथहीनः।

Example

श्यामेन स्वस्य जीवनम् अनाथानां पालनार्थे व्यतितम्।
सुरेन्द्र महोदयः असहायानां सहायं करोति।
एषा संस्था निराश्रितान् आश्रयं प्रयच्छति।
मोहनः चञ्चलः सः शान्तमनसा कर्म कर्तुं न शक्नोति।
निर्धनः