Unattackable Sanskrit Meaning
अगम्य, अनाक्रमणीय, अनाक्रम्य, अभेद्य, अलङ्घनीय, अलङ्घ्य, दुराक्रम, दुराक्राम, दुर्गम, दुर्जय
Definition
अतिकठोरः प्रभाशीलः महार्हः रत्नविशेषः- अस्य गुणाः सारकत्व-शीतत्व-कषायत्वादयः।
यद् भेत्तुं न शक्यते।
यस्य सीमा नास्ति।
यद् विभक्तं नास्ति।
यः अविभक्तःअस्ति।
भेदस्य अभावः।
यः पृथक् नास्ति।
यस्य विभागः कर्तुं न शक्यते यस्य खण्डनं वा अशक्यम्।
Example
हीरैः युक्तानाम् अलङ्काराणां मूल्यम् अधिकम् अस्ति।
प्राचीनकाले राजानः दुर्गमं दुर्गं निर्मान्ति स्म।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
समासे संयुक्ताः शब्दाः सन्ति।
हीरकम् इति एकः अभेद्यः शिलाखण्डः।
काकः कृष्णः पिकः कृष
Exonerate in SanskritMargosa in SanskritToxicodendron Radicans in SanskritMicroscopical in SanskritContented in SanskritMembranous in SanskritUnwritten in SanskritPanic-struck in SanskritFresh in SanskritProgramme in SanskritTwin in SanskritInstalment in SanskritComing Back in SanskritOriginate in SanskritTease in Sanskrit15th in SanskritBargain Rate in SanskritMilitary Personnel in SanskritLair in SanskritStep By Step in Sanskrit