Unavailable Sanskrit Meaning
अनुपलब्ध, अप्राप्य, अलभ्य
Definition
यः उपस्थितः नास्ति।
यद् समतलं नास्ति।
यद् न प्राप्तम्।
यद् प्राप्यम् नास्ति।
यस्य मूल्यकरणं न शक्यम्।
यः सहजतया न लभ्यते।
यद् अन्यसमं नास्ति।
प्राप्तुम् अयोग्यः।
यस्य प्राप्तिः न अभवत्।
Example
अद्य श्यामः कक्षायाम् अनुपस्थितः अस्ति।
सः असमतलां भूमिं कृष्यर्थे समतलां करोति।
कार्यमग्नाय जगति किमपि वस्तु अप्राप्यं नास्ति।
बालकः क्वचित् अप्राप्यम् अपि याचते।
महापुरुषाणां वाणी अमूल्या अस्ति।
Surya in SanskritThinking in SanskritInferiority in SanskritEminence in SanskritAnimate in SanskritTeat in SanskritController in SanskritUnappetizing in SanskritSuppress in SanskritSure in SanskritOutcast in SanskritAddible in SanskritRicinus Communis in SanskritDisallow in SanskritPleasant in SanskritMarried in SanskritUnsuccessful in SanskritCover in SanskritUnjustness in SanskritStreamer in Sanskrit