Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unavailable Sanskrit Meaning

अनुपलब्ध, अप्राप्य, अलभ्य

Definition

यः उपस्थितः नास्ति।
यद् समतलं नास्ति।
यद् न प्राप्तम्।
यद् प्राप्यम् नास्ति।
यस्य मूल्यकरणं न शक्यम्।
यः सहजतया न लभ्यते।
यद् अन्यसमं नास्ति।
प्राप्तुम् अयोग्यः।
यस्य प्राप्तिः न अभवत्।

Example

अद्य श्यामः कक्षायाम् अनुपस्थितः अस्ति।
सः असमतलां भूमिं कृष्यर्थे समतलां करोति।
कार्यमग्नाय जगति किमपि वस्तु अप्राप्यं नास्ति।
बालकः क्वचित् अप्राप्यम् अपि याचते।
महापुरुषाणां वाणी अमूल्या अस्ति।