Unawareness Sanskrit Meaning
अज्ञता, अनभिज्ञता
Definition
अनभिज्ञस्य अवस्था भावो वा।
रोगभयशोकादीनां कारणात् उत्पन्ना सा अवस्था यस्यां मनुष्यः नष्टचेतनः भवति।
अनवधानस्य अवस्था।
Example
मम अनभिज्ञतायाः हेतोः सुयोग्यं कार्यम् अपगतम्।
मातुलस्य मृत्योः वार्तां श्रुत्वा मातुलानी मूर्च्छाम् अप्राप्नोत्।
अनवधानतया मार्गलङ्घनसमये मोहनः यानेन आघातितः।
Rite in SanskritAddicted in SanskritConch in SanskritUnquestioned in SanskritOftentimes in SanskritHigh in SanskritHimalaya Mountains in SanskritHome in SanskritPalma Christi in SanskritMendacious in SanskritEighty-nine in SanskritMoonshine in SanskritInedible in SanskritShare in SanskritWell Thought Out in SanskritSteerer in SanskritWing in SanskritBird Of Night in SanskritUtilised in SanskritPrickly in Sanskrit