Unbecoming Sanskrit Meaning
अनुचित, अनुपयुक्त, अयुक्त, अयोग्य, अविनीत, अशिष्ट, असङ्गत
Definition
यद् युक्तं नास्ति।
यः प्रसङ्गेन सम्बन्धितः नास्ति।
यद् समाजे स्वीकृतं नास्ति।
यद् विशिष्टस्य उद्देश्यस्य कृते उपयुक्तं नास्ति ।
Example
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
अप्रासाङ्गिकैः वचनैः नैकाः समस्याः उद्भवन्ति।
भवत्सदृशेन पुरुषेण अनुपयुक्तायाः भाषायाः प्रयोगः न कर्तव्यः।
एषा शाटिका विवाहार्थम् अयोग्या अस्ति ।
Eating in SanskritCannabis Indica in SanskritProcedure in SanskritRetrogressive in SanskritStraight Off in SanskritLacerated in SanskritDiscerning in SanskritDip in SanskritPeacock in SanskritDeep in SanskritBlack Magic in SanskritPinkie in SanskritSky in SanskritStand in SanskritObey in SanskritDawn in SanskritBalarama in SanskritDuad in SanskritAdipose Tissue in SanskritConfront in Sanskrit