Unbendable Sanskrit Meaning
अकम्पित, अक्षुब्ध, अचल, अविचलित, अव्यभिचारिन्, अस्खलित, गाढ, दृढ, धीर, धृतिमत्, धैर्यवत्, निश्चल, प्रगाढ, व्यवस्थित, स्थित, स्थितिमत्, स्थिर, स्थेयस्, स्थेष्ठ
Definition
यः न विचलति।
यः न चलति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
Example
निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
वृक्षाः सजीवाः किन्तु अचराः।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
Opinion in SanskritPrecious in SanskritLameness in SanskritIncrease in SanskritLight Up in SanskritEroding in SanskritFly in SanskritInterval in SanskritFly in SanskritPsyche in SanskritCurcuma Domestica in SanskritLooker in SanskritReporter in SanskritTimelessness in SanskritSuperordinate in SanskritBurly in SanskritPanthera Leo in SanskritDisregard in SanskritHeap in SanskritSesbania Grandiflora in Sanskrit