Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unbleached Sanskrit Meaning

विवर्ण

Definition

वर्णविशेषः।
यस्माद् तेजाः निर्गतम्।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
यः पापं करोति।
न अच्छः।
दयाभावविहीनः।
यः मृदु अथवा कोमलः न अस्ति।
यस्य व्यवहारः कठोरः अस्ति।
यः श्रवणे कटुः अस्ति।
कस्यापि वस्तुनः धारणार्थे विनिर्मितः भागः।
यस्मिन् वर्णः नास्ति।
खनिजक्षारविशेषः सः

Example

सः श्वेतं वस्त्रं परिगृह्णाति।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
श्यामः तक्रं पिबति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
कंसः क्रूरः आसीत्।
मम पितुः हृदयं न