Unbodied Sanskrit Meaning
अकाय, अगात्र, अतनु, अनङ्ग, अशारीरिक, विदेह, शरीरहीन
Definition
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
कामस्य देवता।
यस्य शरीरं नास्ति।
यद् रूपि नास्ति।
यद् शरीररहितम्।
मिथिलायाः राजा तथा च सीतायाः पिता।
चक्षुः कोणः।
आत्मनःआत्मनासम्बद्धम्वा ।
Example
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
वेतालादयः अनङ्गाः सन्ति।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
कबीरस्य ईश्वरः शरीरहीनः अस्ति।
जनकः ज्ञानी राजा आसीत्।
भवतः अपाङ्गे कल्कः वर्तते।
पूर्वजानाम्आत्म्यैशान्त्यैश्राद्धक्रियाक्रियते ।
Inundation in SanskritUncertain in SanskritPansa in SanskritMirror Image in SanskritInvalidness in SanskritIn Question in SanskritAccepted in SanskritReal Estate in SanskritBowstring in SanskritDisappear in SanskritAfter in SanskritMaster in SanskritFollow in SanskritPascal Celery in SanskritUniformness in SanskritUpstart in SanskritBright in SanskritTrumpeter in SanskritDependant in Sanskrit78 in Sanskrit