Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unborn Sanskrit Meaning

अज, अजन्म, अजन्मा, अजात, अनन्यभव, अनागत, अनुत्पन्न, अनुद्भूत, अप्रादुर्भूत, अयोनि

Definition

यः न जायते।
विना कमपि सङ्केतम्।
भविष्यत्कालीनः।
तारानैर्मल्यकारित्वेन युक्तं कज्जलम्।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
यः नश्वरः नास्ति।
जलजक्षुपविशेषः यस्य पुष्पाणि अतीव शोभनानि सन्ति ख्यातश्च।
देवताविशेषः यः सृष्टेः जनकः अस्ति।
निर्गताः जनाः यस्मात्।
आगच्छति कालः तत्सम्बन

Example

न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
अञ्जनस्य प्रयोगेन नेत्रे व्याधिरहिते भवतः।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
आत्मा अमरः अस्ति।
बालकः क्रीडास