Unborn Sanskrit Meaning
अज, अजन्म, अजन्मा, अजात, अनन्यभव, अनागत, अनुत्पन्न, अनुद्भूत, अप्रादुर्भूत, अयोनि
Definition
यः न जायते।
विना कमपि सङ्केतम्।
भविष्यत्कालीनः।
तारानैर्मल्यकारित्वेन युक्तं कज्जलम्।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
यः नश्वरः नास्ति।
जलजक्षुपविशेषः यस्य पुष्पाणि अतीव शोभनानि सन्ति ख्यातश्च।
देवताविशेषः यः सृष्टेः जनकः अस्ति।
निर्गताः जनाः यस्मात्।
आगच्छति कालः तत्सम्बन
Example
न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
आगामिनि काले किं करणीयम् इत्यस्य चिन्तनम् आवश्यकम् अस्ति।
अञ्जनस्य प्रयोगेन नेत्रे व्याधिरहिते भवतः।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
आत्मा अमरः अस्ति।
बालकः क्रीडास
Wail in SanskritAnkus in SanskritDagger in SanskritGall in SanskritWipe in SanskritYounker in SanskritPeradventure in SanskritHydrargyrum in SanskritHooter in SanskritTime To Come in SanskritCome On in SanskritFlatus in SanskritHeart Condition in SanskritEllas in SanskritBadly in SanskritCelerity in SanskritAlive in SanskritDie Off in SanskritFeed in SanskritFoundation in Sanskrit