Unbound Sanskrit Meaning
अबद्ध, उन्मुक्त, मुक्त
Definition
यः केनापि नियन्त्रितुं न शक्यते।
स्वस्य स्थानात् च्योतितः।
यद् आवृत्तः नास्ति।
मेघरहितः।
यस्य सीमा नास्ति।
यस्य गाधो नास्ति।
यत् गुप्तं नास्ति।
यस्य कापि चिन्ता नास्ति।
काव्यप्रकारः, यस्मिन् पादन्ते वर्णसाम्यं न दृश्यते।
यः आत्मनि आश्रितः।
यः सम्बन्धितः नास्ति।
तत् स्थानं यद
Example
हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
सा विस्थापितानि वस्तूनि पुनरेकवारं पश्यति।
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
एषा अगुप्ता वार्ता ज्ञातुं शक्यते भवान्।
यावत् कन्यायाः विवाहः न भवति तावत् पितरौ निश्चिन्तौ न भवतः।
एतद् मुक्तकाव्यम् वर्तते।
अस्माकं
Dramatic Play in SanskritSun in SanskritPhytology in SanskritThink in SanskritIndustry in SanskritSolace in SanskritFor Sure in SanskritHandicap in SanskritUnshakable in SanskritGarner in SanskritFruit in SanskritMenstruation in SanskritSolanum Melongena in SanskritTorn in SanskritPessimistic in SanskritPrinted Symbol in SanskritFlow in Sanskrit75th in SanskritLift in SanskritStethoscope in Sanskrit