Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unbounded Sanskrit Meaning

अनन्त, अपरिमित, अपार, अमर्याद, अमित, असीम, असीमित

Definition

अन्यत् स्थाने।
यद् निषिद्धं नास्ति।
यद् भेत्तुं न शक्यते।
यद् शेषरहितम्।
यस्य विनाशो न भवति।
यस्य सीमा नास्ति।
अन्धकारेण युक्तः।
यस्मिन् अवरोधो नास्ति।
न गण्यम्।
यः प्रतिष्ठितः नास्ति।
यस्य गाधो नास्ति।
यद् ज्ञानात् परे अस्ति।
यः न मापितः।
अभिमानहीनस्य अवस्था भावो वा।
यद् नियतं नास्ति।
यः नतः नास्ति।
यस्य

Example

श्यामः रामेण सह स्थानान्तरे गतः।
अनिषिद्धं कर्म कर्तव्यम्।
प्राचीनकाले राजानः दुर्गमं दुर्गं निर्मान्ति स्म।
मम कार्यं समाप्तम् ।
ईश्वरः अनन्तः अस्ति।
कृष्णस्य जन्म भाद्रपदमासस्य तमोमय्यां रात्रौ अभवत्।
अद्य सभायाम् असङ्ख्याः ज