Unbounded Sanskrit Meaning
अनन्त, अपरिमित, अपार, अमर्याद, अमित, असीम, असीमित
Definition
अन्यत् स्थाने।
यद् निषिद्धं नास्ति।
यद् भेत्तुं न शक्यते।
यद् शेषरहितम्।
यस्य विनाशो न भवति।
यस्य सीमा नास्ति।
अन्धकारेण युक्तः।
यस्मिन् अवरोधो नास्ति।
न गण्यम्।
यः प्रतिष्ठितः नास्ति।
यस्य गाधो नास्ति।
यद् ज्ञानात् परे अस्ति।
यः न मापितः।
अभिमानहीनस्य अवस्था भावो वा।
यद् नियतं नास्ति।
यः नतः नास्ति।
यस्य
Example
श्यामः रामेण सह स्थानान्तरे गतः।
अनिषिद्धं कर्म कर्तव्यम्।
प्राचीनकाले राजानः दुर्गमं दुर्गं निर्मान्ति स्म।
मम कार्यं समाप्तम् ।
ईश्वरः अनन्तः अस्ति।
कृष्णस्य जन्म भाद्रपदमासस्य तमोमय्यां रात्रौ अभवत्।
अद्य सभायाम् असङ्ख्याः ज
Charles Percy Snow in SanskritFall in SanskritExpiry in SanskritWishful in SanskritShift in SanskritMenses in SanskritDust Devil in SanskritJuicy in SanskritKnowledge in SanskritSolanum Melongena in Sanskrit64th in SanskritUntoward in SanskritMoney in SanskritWave in SanskritContumely in SanskritEnthrallment in SanskritUsurpation in SanskritFuddle in SanskritDebauched in SanskritPaint in Sanskrit