Unbowed Sanskrit Meaning
अनत, अनमित
Definition
अन्यत् स्थाने।
यः न विचलति।
यस्य विनाशो न भवति।
यस्य सीमा नास्ति।
न गण्यम्।
यः पराजितः नास्ति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यः नतः नास्ति।
भाद्रशुक्लचतुर्दश्यां कर्तव्यम् अनन्तदेवस्य व्रतम्।
तत् कुङ्कुमहरिद्रायुक्तं चतुर्दशग्रन्थियुक्तं सूत्रं यद् अ
Example
श्यामः रामेण सह स्थानान्तरे गतः।
निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
ईश्वरः अनन्तः अस्ति।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
अस्यां क्रीडायां द्वौ अपि पक्षौ अपराजितौ।
पर्वताः स्थिराः सन
Placement in SanskritUnornamented in SanskritStack in SanskritEncampment in SanskritSpread in SanskritNonetheless in SanskritSweet in SanskritLowly in SanskritMentha Spicata in SanskritRoughly in SanskritHard Drink in SanskritBoundless in SanskritOut-migration in SanskritSunshine in SanskritSting in SanskritTable in SanskritSin in SanskritMap in SanskritPrestige in SanskritPerformance in Sanskrit