Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unbowed Sanskrit Meaning

अनत, अनमित

Definition

अन्यत् स्थाने।
यः न विचलति।
यस्य विनाशो न भवति।
यस्य सीमा नास्ति।
न गण्यम्।
यः पराजितः नास्ति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यः नतः नास्ति।
भाद्रशुक्लचतुर्दश्यां कर्तव्यम् अनन्तदेवस्य व्रतम्।
तत् कुङ्कुमहरिद्रायुक्तं चतुर्दशग्रन्थियुक्तं सूत्रं यद् अ

Example

श्यामः रामेण सह स्थानान्तरे गतः।
निश्चलः पुरुषः स्वध्येयं प्राप्नोति। / समाधौ अचला बुद्धिः।
ईश्वरः अनन्तः अस्ति।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
अस्यां क्रीडायां द्वौ अपि पक्षौ अपराजितौ।
पर्वताः स्थिराः सन