Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unbroken Sanskrit Meaning

अक्षत, अखण्डित, अनवच्छिन्न, अभञ्जित, अव्याहत, खण्डहीन

Definition

यः नश्वरः नास्ति।
यस्मिन् अवरोधो नास्ति।
यः आघातरहितः अस्ति।
यः न खण्डितः।
यद् विभक्तं नास्ति।
अविचलचित्तः।
यः प्रबलः नास्ति।
अपुरातनं वस्तु।
यः खण्डितः नास्ति।
अखण्डतण्डुलाः ये देवतायै अर्प्यन्ते अथवा मङ्गलकार्याय उपयुज्यन्ते।

यस्य कर्षणं न जातम्।
यस्य क्रमः अखण्डितः।
यत् असत्यम् अस्वाभाविकं वा नास्ति।
काव्यरचन

Example

आत्मा अमरः अस्ति।
दैववशात् यानस्य दुर्घटनायां सर्वे जनाः अनाहताः सन्ति।
सीतास्वयंवरे प्रभुरामेण अक्षतं धनुष्यं खण्डितम्।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः अन्ततो गत्वा यशस्वी भवति।
रोबोट इति नूतना सङ्कल्पना।
वृन्ताकम् अखण्डं पाचयित्वा तस्य शाकं कुर्वन्ति