Unceasing Sanskrit Meaning
अनादि
Definition
यस्य सीमा नास्ति।
यद् विभक्तं नास्ति।
यत् दारयितुं भङ्क्तुं वा न शक्यते।
विरामेण विना।
यः निरन्तरं भवति।
क्षणे क्षणे।
यस्य आदिः नास्ति।
यः छेत्तुं न शक्यते।
Example
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
एषः तन्त्रीः दरणीयः नास्ति।
अविरतया वर्षया जनजीवनम् आकुलीभूतम्।
सर्वैः सदा सत्यम् एव वक्तव्यम्।
शास्त्रानुसारेण ईश्वरः अनादिः अस्ति।
मित्रयोः अनुच्छेद्यः सम्बन्धः अस्ति।
Continuation in SanskritGreat in SanskritBoob in SanskritMelia Azadirachta in SanskritSin in SanskritLaw-breaking in SanskritPower in SanskritParole in SanskritTaxation in SanskritUselessness in SanskritSand in SanskritGranary in SanskritHydrargyrum in SanskritOrganization in SanskritWoodpecker in SanskritMoving Ridge in SanskritInspire in SanskritTrace in SanskritFace Fungus in SanskritParry in Sanskrit