Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Uncertain Sanskrit Meaning

परिवर्तनशील, परिवर्तनीय

Definition

यद् शङ्कितः नास्ति।
यस्मिन् स्वाभाविकरीत्या परिवर्तनं जायते।
यद् निर्धारितम् नास्ति।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
सः व्यक्तिः यः कार्यादिषु भागं धारयति।
यद् नियतं नास्ति।
भयविरहितः।

शङ्कया रहितः।
यस्मिन् परिवर्तनं भवितुम् अर्हति ।

Example

महाभारतयुद्धात् अनन्तरं पाण्डवैः निःशङ्कैः राज्यं कृतम्।
संसारः परिवर्तनशीलः अस्ति।
अवकाशात् सर्वाणि यानानि अनिर्धारिते समये गच्छन्ति।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
अस्य कार्यार्थे एकस्य अर्धिकस्य आवश्यकता अस्ति।
वत्स, निर्भयः खलु त्वम् अ