Unchanged Sanskrit Meaning
अपरिवर्तित
Definition
यः समीपे तिष्ठति वा साक्षात् वर्तमानः।
यस्मिन् गतिः नास्ति।
गतिविरामावस्थावान् स्थावरः।
यः न चलति।
यः चञ्चलः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यस्य चित्त स्थिरम् अस्ति।
यस्यां परिवर्तनं न जातम्।
गतिविहीनः।
यस्मिन् तरङ्गाः न उद्भवन्ति।
यः अपरिवर्ती अस्ति।
Example
अद्य कक्षायां दशछात्राः उपस्थिताः सन्ति।
स्थिरे जले नैकाः जन्तवः अस्ति।
एषः रथः मध्ये मार्गम् एव गतिहीनः अभवत्।
वृक्षाः सजीवाः किन्तु अचराः।
सः प्रकृत्या गम्भीरः अस्ति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
प्रशान्तः व्यक्तिः विपत्तिभ्य
Expired in SanskritHave-not in SanskritFlora in SanskritSlothful in SanskritAdoption in SanskritSweet Potato in SanskritFail in SanskritSop Up in SanskritWicked in SanskritIrrationality in SanskritCaprine Animal in SanskritDay in SanskritHalf-sister in SanskritLife-threatening in SanskritFilm Maker in SanskritQuarrelsome in SanskritPus in SanskritOrchid in SanskritDeath in SanskritIntoxicated in Sanskrit