Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unclean Sanskrit Meaning

अनिर्मल, अपवन, अपवित्र, अपुण्य, अपूत, अमेध्य, अशुचि, अशुद्ध, अशुद्धि, अशौचिन्, पङ्कदूषित, मलदूषित, मलवान्, मलिन, मलीमस, समल

Definition

यत् शुद्धम् नास्ति।
यस्माद् तेजाः निर्गतम्।
यद् शुद्धं नास्ति।
यस्य कान्तिः धूसरा।
यस्य संकल्पः दुष्टः।
यद् धर्मम् अनु पवित्रं नास्ति।
यः विद्याभ्यासं करोति।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
यः पापं करोति।
न अच्छः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च

Example

अशुद्धं जलं स्वास्थ्यार्थे हानिकारकम् अस्ति।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एतद् घृतम् अशुद्धम् अस्ति।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
जाल्मः अन्यस्य हितं न पश्यति।
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
अस्यां कक्षायां पञ्चविंशति छात्राः सन्ति।