Unclogged Sanskrit Meaning
अकण्टक, अखण्ड, अखण्डित, अनवरुद्ध, अबाधित, अरोधित, निर्बाध, निर्विघ्न, निष्कण्टक
Definition
यद् निषिद्धं नास्ति।
श्रीकृष्णस्य पौत्रः यः प्रद्युम्नस्य पुत्रः आसीत्।
निर्गतः आमयो यस्मात्।
यस्य सीमा नास्ति।
यस्मिन् अवरोधो नास्ति।
यस्मिन् कण्टकः नास्ति।
यः न खण्डितः।
यः पराजितः नास्ति।
यद् विभक्तं नास्ति।
अविचलचित्तः।
यः आत्मनि आश्रितः।
अपुरातनं वस्तु।
यः निरन्तरं भवति।
यः स्वेच्छानुसारी वर्तते।
यः खण्डि
Example
अनिषिद्धं कर्म कर्तव्यम्।
धर्मग्रन्थानुसारेण कामदेवः एव अनिरुद्धस्य रूपेण आगतः।
एषः अकण्टकः क्षुपः अस्ति।
सीतास्वयंवरे प्रभुरामेण अक्षतं धनुष्यं खण्डितम्।
अस्यां क्रीडायां द्वौ अपि पक्षौ अपराजितौ।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
विपत्तौ
Frailness in SanskritChoice in SanskritUtilisation in SanskritAffront in SanskritUnhinged in SanskritBrush in SanskritJust in SanskritPraise in SanskritFiddle in SanskritWizard in SanskritWell-thought-of in SanskritFriction in SanskritGreeting Card in SanskritBosom in SanskritOrdered in SanskritEncircled in SanskritEndeavour in SanskritGinger in SanskritIrreligion in SanskritMentum in Sanskrit