Uncolored Sanskrit Meaning
रङ्गहीन, वर्णहीन, विवर्ण
Definition
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
वर्णविशेषः।
यस्माद् तेजाः निर्गतम्।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
यस्य वर्णनं कर्तुं न शक्यते।
यः पापं करोति।
न अच्छः।
कस्यापि वस्तुनः धारणार्थे विनिर्मितः भागः।
यस्मिन् वर्णः नास्ति।
खनिजक्षारविशेषः सः क्षारः यः उष्णगन्धकस्य स्त
Example
छादनात् वस्तूनां रक्षणं भवति।
सः श्वेतं वस्त्रं परिगृह्णाति।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
श्यामः तक्रं पिबति।
कश्मीरप्रदेशस्य प्राकृतिकसौन्दर्यम् अवर्णनीयम्।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति
Unhinged in SanskritSodding in SanskritRush in SanskritShare in SanskritHouse in SanskritYoga in SanskritHinduism in SanskritMantrap in SanskritMirror Image in SanskritDigestive Gland in SanskritLeap in SanskritEngrossment in SanskritConsummate in SanskritWrap in SanskritDissimilar in SanskritWorld in SanskritVolitionally in SanskritCrippled in SanskritDesire in SanskritExalt in Sanskrit