Uncoloured Sanskrit Meaning
रङ्गहीन, वर्णहीन
Definition
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
यस्य वर्णनं कर्तुं न शक्यते।
यस्मिन् वर्णः नास्ति।
विकृतः वर्णः यस्य।
साहित्ये वर्तमानः एकः भावः यस्मिन् भयादीनां कारणात् मुखस्य वर्णः परिवर्तन्ते।
आद्यस्वरवर्णः यस्य उच्चारस्थानम
Example
छादनात् वस्तूनां रक्षणं भवति।
कश्मीरप्रदेशस्य प्राकृतिकसौन्दर्यम् अवर्णनीयम्।
जलं रङ्गहीनं द्रव्यम् अस्ति।
इदम् आच्छादनं विवर्णं जातम्।
पितुः विवर्णं मुखं दृष्ट्वा बालकः भीतः।
अकारस्य ह्रस्वदीर्घप्लुतप्रकाराः सन्ति।
अवर्गे त्रयोदश वर्णाः सन्ति ।
Shower Down in SanskritProsperity in SanskritCommander in SanskritSnuff It in SanskritWealth in SanskritWealthy Person in SanskritShaped in SanskritProgram in SanskritNation in SanskritCold in SanskritMaligner in SanskritFall Out in SanskritByword in SanskritCapture in SanskritMathematician in SanskritOpponent in SanskritUnwell in SanskritBreast in SanskritFaineant in SanskritBlithely in Sanskrit