Uncommon Sanskrit Meaning
अप्राप्य, अलभ्य, असाधारण, असामान्य, दुर्लभ, दुष्प्राप्य, विशेष
Definition
यद् न प्राप्तम्।
निर्गतः आमयो यस्मात्।
यद् सदृशं अन्यद् नास्ति।
यद् प्राप्यम् नास्ति।
येन प्रतिष्ठा लब्धा।
यस्य मूल्यकरणं न शक्यम्।
सुवर्णरुप्यकादयः।
यः सामान्यः नास्ति।
यः सहजतया न लभ्यते।
अल्पप्रमाणेन वर्तमानः।
प्राप्तुम् अयोग्यः।
स्वादु भोजनम् उत्तमं व्यञ्जनं वा।
साधारणेभ्यः कार
Example
कार्यमग्नाय जगति किमपि वस्तु अप्राप्यं नास्ति।
बालकः क्वचित् अप्राप्यम् अपि याचते।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
महापुरुषाणां वाणी अमूल्या अस्ति।
साधु कार्यार्थे एव धनस्य
All-powerful in SanskritSkill in SanskritComplete in SanskritTurn To in SanskritGood-looking in SanskritPraise in SanskritFeeding in SanskritSexual Love in SanskritGinger in SanskritRice in SanskritShapeless in SanskritUnconcealed in SanskritEunuch in SanskritGenus Lotus in SanskritLadened in SanskritHorse in SanskritMalodourous in SanskritDistracted in SanskritSphere in SanskritReplete in Sanskrit