Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Uncomplete Sanskrit Meaning

अनिष्पादित, अपूर्ण, असमाप्त, असम्पन्न, असिद्ध, शेष

Definition

यः प्रवीणः नास्ति।
प्रथमम् एव कार्ये प्रवृत्तः।
विभाज्यस्य विभाजकेन भाजनं यदा क्रियते तदा शेषा अविभाज्यमाना सङ्ख्या।
यद् परिपूर्णम् नास्ति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यः समाप्तिं न गतः।
पुराणोक्तः सहस्रफणाधारी पृथिव्याः आधाररूपेण वर्तमानः नागः।
कापि सङ्ख्या कयापि सङख्य

Example

अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
अस्य प्रश्नस्य समाधानं यदा कृतं तदा एकम् इति भागशेषाङ्कः प्राप्तः।
एतत् कार्यम् अधुना