Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unconcealed Sanskrit Meaning

अगुप्त, अनिभृत

Definition

यद् आवृत्तः नास्ति।
मेघरहितः।
यस्य नाशः जातः।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
यः मलहीनः दोषरहितो वा।
यत् गुप्तं नास्ति।
कैतवविहीनः।
तत् स्थानं यद् अनाच्छादितम् अस्ति।
यः न बद्धः।
यः प्रकाशमानः अस्ति।
संकोचरहितः।

दोषात् विहीनः।
यद् स्वच्छतया न अ

Example

निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
एषा अगुप्ता वार्ता ज्ञातुं शक्यते भवान्।
प्रातः आकाशदेशे अटनं स्वास्थ्यवर्धकम् अस्ति।
उन्मुक्ताः खगाः गगने विहरन्ति।
तस्य वस्त्रणि अमलानि आसन् यद्यपि सः