Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Uncontrollable Sanskrit Meaning

अवश्य, निरङ्कुश, निर्मर्याद, निष्प्रक्रम

Definition

यस्य नाथः नास्ति।
यस्मिन् अवरोधो नास्ति।
दुर्गुणयुक्तः।
विना कम् अपि सन्देहम्।
यः वश्यः न भवति।
यः अकारणमेव जनान् पीडयति।
यः आयत्तः नास्ति।
यः कलहं करोति।
यः निरन्तरं पीडयति।
यः विद्रोहं करोति।
यः नियन्त्रितः नास्ति।

निश्चयेन भवितव्यम्।

Example

श्यामेन स्वस्य जीवनम् अनाथानां पालनार्थे व्यतितम्।
कलहकारिणः दूरमेव वरम्।
सः नीचः पुरुषः अस्ति।
भोः, निःसंशयम् अहम् एतत् कार्यं कर्तुं समर्थो अस्मि।
मनः अवश्यं नास्ति तद् ध्यानेन योगेन वा वश्यं कर्तुं शक्यते।
अर्जुनेन पृष्टं हे माधव एतद् अनायत्तं मनः कथम्