Uncorroborated Sanskrit Meaning
अप्रमाणित, असिद्ध
Definition
प्रथमम् एव कार्ये प्रवृत्तः।
यद् प्रमाणितं नास्ति।
यः समाप्तिं न गतः।
यद् अग्निना न पक्वम्।
फलरहितम्।
यत् मातुं न शक्यते।
यः प्रमाणेन सिद्धः न भवति।
Example
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
अप्रमाणितं प्रमाणपत्रं संयोजितम् अतः भवताम् आवेदनं न विचाराधीनम्।
कानिचन अपक्वानि शाकानि जनाः शकलादरूपेण भक्षयन्ति।
प्रकृतिः तु अमाप्यायाः सम्पदायाः खनी।
अप्रमाणितः अपराधः कथं दण्डनीयः।
Aureate in SanskritFearful in SanskritSinning in SanskritShape Up in SanskritGreatness in SanskritAditi in SanskritEnd in SanskritGautama in SanskritRaise in SanskritAu Naturel in SanskritShudra in SanskritPretense in SanskritQuintet in SanskritChanged in SanskritGoing Away in SanskritBrassica Oleracea Botrytis in SanskritObservance in SanskritTrain in SanskritSectionalisation in SanskritKeen in Sanskrit