Uncouth Sanskrit Meaning
अपरिष्कृत, अमार्जित, असंस्कृत
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः सभ्यः नास्ति।
न अच्छः।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यः परिष्कृतः नास्ति।
यः ग्रामे वसति।
यः ग्रामे अथवा ग्रामीणक्षेत्रेषु वसति।
यद् पूर्णं शोधितं नास्ति ।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
समाजे नैकाः मूर्खाः सन्ति।
साहित्ये न अपरिष्कृतायाः भाषायाः प्रयोगः न कर्तव्यः।
ग्राम्याणां जनानां शिक्षा नगरस्थानां जनानाम् अपेक्षया अल्पतरा अस्ति।
ग्रामिकैः साधूनां स्व
Humblebee in SanskritCharcoal in SanskritPlunge in SanskritArrest in SanskritDelineate in SanskritGreen in SanskritNear in SanskritAdjudicate in Sanskrit47th in SanskritMisfunction in SanskritDifference Of Opinion in SanskritCalculation in SanskritClustering in SanskritSoaking Up in SanskritKitchen Range in SanskritIntoxicated in SanskritBreeding in SanskritDesolate in SanskritWithdraw in SanskritPorter in Sanskrit