Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Uncouth Sanskrit Meaning

अपरिष्कृत, अमार्जित, असंस्कृत

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः सभ्यः नास्ति।
न अच्छः।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यः परिष्कृतः नास्ति।
यः ग्रामे वसति।
यः ग्रामे अथवा ग्रामीणक्षेत्रेषु वसति।
यद् पूर्णं शोधितं नास्ति ।

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
समाजे नैकाः मूर्खाः सन्ति।
साहित्ये न अपरिष्कृतायाः भाषायाः प्रयोगः न कर्तव्यः।
ग्राम्याणां जनानां शिक्षा नगरस्थानां जनानाम् अपेक्षया अल्पतरा अस्ति।
ग्रामिकैः साधूनां स्व