Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Uncover Sanskrit Meaning

अपोर्णु, उद्घाटय, निरी, प्रकाशय, भिद्

Definition

यस्मिन् विषये बहवः जनाः जानन्ति।
यस्मिन् दीप्तिः अस्ति अथवा यस्य वर्णः आभायुक्तः अस्ति।
कार्यस्य अभ्यादानानुकूलः व्यापारः।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
शोभनानुकूलः व्यापारः।

सौकर्यातिशयेन अनावृतानुकूलः व्यापारः।-------
सूतरेखायाः पृथग्भवनानुकूलः व्यापारः।
बन्धनात् वियोगानुकूल

Example

मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना एका प्रसिद्धा गायनी अस्ति।
प्राच्यदेशात् आगतेन तेन दूतेन तत् द्युमत् रत्नं राजसभायां राज्ञे समर्पितम्।
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
एष वेशः बहु शोभते।