Uncover Sanskrit Meaning
अपोर्णु, उद्घाटय, निरी, प्रकाशय, भिद्
Definition
यस्मिन् विषये बहवः जनाः जानन्ति।
यस्मिन् दीप्तिः अस्ति अथवा यस्य वर्णः आभायुक्तः अस्ति।
कार्यस्य अभ्यादानानुकूलः व्यापारः।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
शोभनानुकूलः व्यापारः।
सौकर्यातिशयेन अनावृतानुकूलः व्यापारः।-------
सूतरेखायाः पृथग्भवनानुकूलः व्यापारः।
बन्धनात् वियोगानुकूल
Example
मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना एका प्रसिद्धा गायनी अस्ति।
प्राच्यदेशात् आगतेन तेन दूतेन तत् द्युमत् रत्नं राजसभायां राज्ञे समर्पितम्।
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
एष वेशः बहु शोभते।
Store in SanskritDrib in SanskritOpposition in SanskritClear in SanskritIngenuous in SanskritTwosome in SanskritDeath in SanskritFrequence in SanskritMerge in SanskritCastor-oil Plant in SanskritSprout in SanskritAlphabet in SanskritTeat in SanskritSpine in SanskritTry in SanskritCow in SanskritLuscious in SanskritKing in SanskritMosquito in SanskritSvelte in Sanskrit