Uncovered Sanskrit Meaning
अनाच्छादितः, अनावृत्तः, आवरणशून्यः
Definition
कस्यचित् रहस्यस्य भेदनस्य क्रिया।
यद् आवृत्तः नास्ति।
मेघरहितः।
यत् गुप्तं नास्ति।
यद् न ज्ञातम्।
यः आवरणप्रावरणविरहितः अस्ति।
तत् स्थानं यद् अनाच्छादितम् अस्ति।
यः न बद्धः।
यः सर्वं व्याप्नोति।
यस्य आवरणं नास्ति।
यद् स्वच्छतया न अवगम्यते।
यद् अपिनद्धम् अस्ति।
यद् संवृतम् नास्ति।
यद् नीलाभ्रेण मिहिकादिभ्यः वा आच
Example
नेताजी-सुभाष-चन्द्र-बोस-महोदयस्य आकस्मिकायाः गुप्ततायाः रहस्यभेदनम् अद्यापि न ज्ञायते।
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
एषा अगुप्ता वार्ता ज्ञातुं शक्यते भवान्।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
नग्नः बालकः भूम्यां क्रीडति।
प्रातः आकाशदेशे अटनं स्वास्थ्य
Surprise in SanskritFly in SanskritRavisher in SanskritTo A Higher Place in SanskritFormation in SanskritSpring Up in SanskritEasy in SanskritConey in SanskritRun Off in SanskritImmediately in SanskritImmediately in SanskritSeraglio in SanskritFaery in SanskritThinness in SanskritPuzzler in SanskritAbortive in SanskritRib in SanskritMiserableness in SanskritPostpone in SanskritWet-nurse in Sanskrit