Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Uncovered Sanskrit Meaning

अनाच्छादितः, अनावृत्तः, आवरणशून्यः

Definition

कस्यचित् रहस्यस्य भेदनस्य क्रिया।
यद् आवृत्तः नास्ति।
मेघरहितः।
यत् गुप्तं नास्ति।
यद् न ज्ञातम्।
यः आवरणप्रावरणविरहितः अस्ति।
तत् स्थानं यद् अनाच्छादितम् अस्ति।
यः न बद्धः।
यः सर्वं व्याप्नोति।
यस्य आवरणं नास्ति।
यद् स्वच्छतया न अवगम्यते।
यद् अपिनद्धम् अस्ति।

यद् संवृतम् नास्ति।
यद् नीलाभ्रेण मिहिकादिभ्यः वा आच

Example

नेताजी-सुभाष-चन्द्र-बोस-महोदयस्य आकस्मिकायाः गुप्ततायाः रहस्यभेदनम् अद्यापि न ज्ञायते।
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
एषा अगुप्ता वार्ता ज्ञातुं शक्यते भवान्।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
नग्नः बालकः भूम्यां क्रीडति।
प्रातः आकाशदेशे अटनं स्वास्थ्य