Uncut Sanskrit Meaning
विपृक्त
Definition
यद् पृक्तं नास्ति।
यद् यथार्थं नास्ति।
यस्मिन् अवरोधो नास्ति।
यः न खण्डितः।
यद् विभक्तं नास्ति।
यद् रूपि नास्ति।
यस्य रूपम् अपकृष्टम्।
यः खण्डितः नास्ति।
यस्य तक्षणं न कृतम्।
Example
कुम्भकारः विपृक्तं मृत्च्चयं पृक्त्वा वस्तुनः आकृतिं करोति।
निरर्थकं मा वद।
सीतास्वयंवरे प्रभुरामेण अक्षतं धनुष्यं खण्डितम्।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
कथायाः आरम्भे एव मन्त्रैः मायिनी राजपुत्रं कुरुपम् अकरोत्।
वृन्ताकम् अखण्डं पाचयित्वा तस्य शाकं कुर्वन्ति।
Constrained in SanskritAppraise in SanskritMean in SanskritErotic Love in SanskritBetter-looking in SanskritCandle in SanskritPickaxe in SanskritWave in SanskritMadras in SanskritPentad in SanskritBawd in SanskritVacate in SanskritCold in SanskritPediatrist in SanskritRaving in SanskritCover in SanskritTransition in SanskritCurcuma Longa in SanskritPinwheel in SanskritAir in Sanskrit