Undercurrent Sanskrit Meaning
अधःप्रवाहः, अन्तर्धारा
Definition
अल्पस्य अवस्था भावो वा।
एकत्र सहावस्थानम्।
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
कस्मात् कापि वार्तादयाः गोपनस्य क्रिया।
जैनदर्शने अष्टानां कर्मणां क्षयः येन मोक्षप्राप्तिः भवति।
Example
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
अस्य वाक्यस्य अन्तर्निहितार्थः न ज्ञातः मया।
आयुर्वेदीयभेषजे नानाविधानाम् औषधीनां समावेशः अस्ति।
सूरदासस्य पदस्य अर्थस्य प्राप्तिः अतीव क्लिष्टा।
सः जैनमुनिः अन्तर्भावात् अनन्तरं मोक्षं प्राप्तवान्।
New in SanskritUse in SanskritSettled in SanskritTell in SanskritLuster in SanskritDrawing in SanskritMonstrous in SanskritSnip Off in SanskritContainer in SanskritGenetic in SanskritNitre in SanskritCover Up in SanskritDrunk in SanskritHot in SanskritWonder in SanskritPracticable in SanskritSpecific in SanskritRadius in SanskritAdmonish in SanskritSweetheart in Sanskrit