Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Underframe Sanskrit Meaning

आबन्धः

Definition

शरीरास्थीनां समूहः।
आलेखनम् काचानिबद्धनार्थं कृता चतुष्कोनाकृतिः।
कस्यापि वस्तुनः निर्माणात् पूर्वं तस्य विविधान् भागान् संयुज्य निर्मितः सः आकृतिबन्धः यस्मिन् किमपि स्थापितुं शक्यते।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
लेखस्य तद् पूर्वरुपं यद् परिशोधयितुं शक्यते।

Example

तस्य अस्थिपञ्जरः अपि दृश्यते।
एतद् आलेखनम् आतायां निबधान।
तेन देवतायाः आलेखं काष्ठस्य आबन्धेन सुशोभितम्।
कस्य आकृतिः एषा।
मन्त्रीमहोदयः भाषणस्य प्रारूपं लिखति।