Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Undergo Sanskrit Meaning

भुज्

Definition

मानसिकदुःखस्य शारीरिकपीडायाः वा संवेदनानुकूलः व्यापारः।
कालक्षेपणानुकूलः व्यापारः।
सुखदुःखादिविकाराणाम् भुक्तिः।
शरीरक्षयजन्यः प्राणानां वियोगानुकूलः व्यापारः।
प्रयोगानुकूलव्यापारः।
सुखदुःखप्रतीत्यनुकूलः व्यापारः।
अवबोधनानुकूलः व्यापारः।
स्त्रीपुंसयोः अन्योन्यसंयोगानुकूलः व्यापारः।

Example

विवाहादनन्तरं द्वित्राणि वर्षाणि यावत् गीता श्वशुरगृहे पीडाम् अन्वभवत्।
स्वकर्मस्य फलम् भुनक्ति
आपद्ग्रस्तः प्रातः एव अम्रियत।

पुरुषः यथा कर्म तथैव फलं भुङ्क्ते।
अतीते संवत्सरद्वये अहं बहुविधम् अन्वभवम्।
सः गणिकां कामयते।