Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Underlying Sanskrit Meaning

आधारभूत, मूलभूत

Definition

कार्यादिषु प्रथमकृतिः।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
गृहादिनिर्माणे भूभागे भित्तिदृढार्थे विनिर्मितः भागः।
सः कालः यदा चन्द्रमाः अश्विन्यादिषु सप्तविंशतिषु नक्षत्रेषु विंशतितमे नक्षत्रे वर्तते।
सा पुञ्जी या केन

Example

यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
एषा मम स्वयङ्कल्पिता रचना।
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपयुज्यते।
दृढे आधारे एव दृढा अट्टालिका विनिर्मितुं शक्यते।
मूले जातस्य बालकस्य तथा च तस्य पित्रोः रक्षार्थे कानिचन् धार्मिकाणि अनुष्ठानानि क्रियन्ते।
सत्यम्