Underside Sanskrit Meaning
तलः, तलम्
Definition
वस्तुनः निम्नः अन्तः भागः।
अधो दिशायाम्।
कस्यापि वस्तुनः विस्तारः।
अवयवविशेषः, पादस्य तलम्।
कस्यापि वस्तुनः अधो वर्तमानः आधाररूपः भागः।
कस्यचन वस्तुनः अर्वाक्।
भूतल-लग्न-गृहस्योपरि गृहाणि यत्र भूतललग्नं गृहम् अनतिक्रम्य गम्यते।
जलाशयस्य अधोभूमिः।
रेखागणिते वर्तमानः सः विस्तारः यस्मिन् दैर्घ्
Example
पात्रस्य तले रक्षा सञ्चिता।
अधो निर्दिष्टानां प्रश्नानाम् उत्तराणि ददतु।
ग्रीष्मे कुल्यस्थ-जलस्य प्रस्तारः निम्नः भवति।
कृष्णस्य पादतलम् अतीव सुकुमारम् आसीत्।
अस्य पात्रस्य तलः बृहद् वर्तते।
कञ्चुकस्य अधस्तनं स्वेदकं परिधत्तं तथाप
Turn Down in SanskritSacred Fig in SanskritLac in SanskritAbhorrent in SanskritTake Away in SanskritPoriferous in SanskritFresh in SanskritCoincidence in SanskritWeeping in SanskritGood in SanskritStrong in Sanskrit24-hour Interval in SanskritHouse in SanskritRealistic in SanskritEmbracement in SanskritRaspberry in SanskritRite in SanskritPalma Christ in SanskritWarm in SanskritOculus in Sanskrit