Understand Sanskrit Meaning
अवगम्, अवे, ज्ञा
Definition
निश्चयात्मिकान्तःकरणवृत्तिः यस्याः बलेन चिन्तयितुं शक्यते।
कञ्चन विषयं बुद्धौ धारणानुकूलः व्यापारः।
ज्ञानप्राप्त्यनुकूलः व्यापारः।
प्रयुक्तायां भाषायाम् तदर्थबोधनानुकूलः व्यापारः।
कस्यचन स्वभावगुणानां बोधानुकूलः व्यापारः।
किंचनविषयकः मत्यनुकूलः व्यापारः।
बोधस्य क्रिया।
Example
धनलाभार्थे अन्यस्य मत्या जीवनाद् भिक्षाटनं वरम्।
अवबोधनान्तरमपि सः इदं कूटं न अवागमत्।
अहं तमिलभाषां न जानामि।
अहं तम् न अजानाम्।
अहं तं साधु इति व्यभावयामि।
नूतनानाम् आविष्काराणाम् अवबोधनम् आवश्यकम् अस्ति।
Immediately in SanskritVigna Unguiculata in SanskritAforesaid in SanskritClear in SanskritPlentiful in SanskritWolf in SanskritFacet in SanskritLector in SanskritAltercation in SanskritTake Stock in SanskritLibertine in SanskritWoebegone in SanskritCreation in SanskritShift in SanskritSort in SanskritDivest in SanskritAttack in SanskritCheesy in SanskritOctonary in SanskritInfertile in Sanskrit