Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Understand Sanskrit Meaning

अवगम्, अवे, ज्ञा

Definition

निश्चयात्मिकान्तःकरणवृत्तिः यस्याः बलेन चिन्तयितुं शक्यते।

कञ्चन विषयं बुद्धौ धारणानुकूलः व्यापारः।
ज्ञानप्राप्त्यनुकूलः व्यापारः।
प्रयुक्तायां भाषायाम् तदर्थबोधनानुकूलः व्यापारः।
कस्यचन स्वभावगुणानां बोधानुकूलः व्यापारः।
किंचनविषयकः मत्यनुकूलः व्यापारः।
बोधस्य क्रिया।

Example

धनलाभार्थे अन्यस्य मत्या जीवनाद् भिक्षाटनं वरम्।
अवबोधनान्तरमपि सः इदं कूटं न अवागमत्।
अहं तमिलभाषां न जानामि।
अहं तम् न अजानाम्।
अहं तं साधु इति व्यभावयामि।
नूतनानाम् आविष्काराणाम् अवबोधनम् आवश्यकम् अस्ति।