Undertake Sanskrit Meaning
अंगीकृ, अध्यवसो, अभिपद्, अभिप्रपद्, अभ्युपगम्, अभ्युपि, इ, उरीकृ ऊरीकृ, प्रतिपद्, प्रपद्, स्वीकृ
Definition
कार्यादिषु प्रथमकृतिः।
यत् क्रियते।
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
वस्तुनः उपयोजनक्रिया।
प्रतिज्ञाम् उच्चार्य यथा उक्तं तथा कार्यं करणार्थे निग्रहस्य वचनानुकूलः व्यापारः।
प्रस्तावनापरिचयादीनां कस्यापि विषयस्य वा आदिमः भागः।
Example
आगच्छ अस्य कार्यस्य आरम्भं करवाम।
सः समीचीनं कर्म एव करोति।
स्वस्य कार्यं समाप्य सः गतः।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
भीष्मः अशपत् आजीवनं ब्रह्मचर्यम् आचरिष्यामि अहम् इति।
आरम्भे मूलभूतस्य विषयस्य वर्णनम् अस्ति।
कस्माद् अपि व्यवधानात् आरब्
Quartz Glass in SanskritBile in SanskritViolent in SanskritOppressive in SanskritCatastrophe in SanskritDoor Guard in SanskritHirudinean in SanskritFaineant in SanskritRely in SanskritHimalayan Cedar in SanskritUntutored in SanskritWhite Pepper in SanskritS in SanskritStage in SanskritGet Back in SanskritJohn Barleycorn in SanskritDrone in SanskritSmoking in SanskritRadiolocation in SanskritHouse Fly in Sanskrit