Undetermined Sanskrit Meaning
अकृतनिश्चयः, अनियत, अनिर्णीत, अनिर्दिष्ट, अनिर्धारित, अनिश्चित, अपरिमित, अलक्षणँ, अलक्षित, अविवक्षित, अव्यवस्थित, वैकल्पिक, सन्दिग्ध
Definition
द्वयोः बहुषु वा एकस्य स्वेच्छया चयनम्।
यद् अपेक्षितं नास्ति।
यद् निर्धारितम् नास्ति।
अकस्माद् उद्भवम्।
यद् नियतं नास्ति।
यद् आवश्यकं नास्ति।
यस्य निर्णयः न संजातः।
कण्ठे आबद्धमानं दीर्घं काचनम्।
स्वस्य कर्तव्यविषये अनभिज्ञः।
Example
प्रश्नपत्रिकायां द्वौ अनिवार्यौ तथा च चत्वारः वैकल्पिकाः प्रश्नाः सन्ति।
मोहनः परीक्षाम् अनुत्तीर्णवान् इति अनपेक्षितः निर्णयः।
अवकाशात् सर्वाणि यानानि अनिर्धारिते समये गच्छन्ति।
सोहनस्य आकस्मिकेन मृत्युना आघातितम् तस्य गृहम्।
अनपेक्षितस्य वस्तुनः प्रापणं सुखकारकम्।
अनावश्यकं कार्यं मा कुरु।
अद्यतनीया
Rapscallion in SanskritMaterial in SanskritNear in SanskritNoesis in SanskritHostility in SanskritMean Solar Day in SanskritAbduct in SanskritFalseness in SanskritYounker in SanskritEsteem in SanskritCommunicable in SanskritPushover in SanskritGet in SanskritFrost in SanskritDeadly in SanskritOften in SanskritOfttimes in SanskritReverse in SanskritDependant in SanskritDisorganization in Sanskrit