Undigested Sanskrit Meaning
अचिन्तित
Definition
अकस्माद् उद्भवम्।
यद् अपेक्षितं नास्ति।
यस्य कापि चिन्ता नास्ति।
यद्विषयकं चिन्तनं न कृतम्।
यस्य सम्माननं कृतम्।
यः व्यक्तः नास्ति।
Example
सोहनस्य आकस्मिकेन मृत्युना आघातितम् तस्य गृहम्।
अनपेक्षितस्य वस्तुनः प्रापणं सुखकारकम्।
यावत् कन्यायाः विवाहः न भवति तावत् पितरौ निश्चिन्तौ न भवतः।
एषा अचिन्तिता समस्या।
सभाध्यक्षेण सभायाम् उपस्थिताः विद्वांसः पुष्पगुच्छेन सम्मानिताः सन्ति।
अव्यक्तस्य भावस्य केवलं कल्पना एव शक्या।
Swing in SanskritDistinctive Feature in SanskritSun in SanskritHumble in SanskritMirky in SanskritPale in SanskritSmall in Sanskrit61 in SanskritAtomic Number 82 in SanskritCitizenship in SanskritInebriation in SanskritRooster in SanskritSherbet in SanskritDistended in SanskritCoriandrum Sativum in SanskritIdealism in SanskritBreak Away in SanskritRestrain in SanskritPomegranate in SanskritRain Down in Sanskrit