Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Undischarged Sanskrit Meaning

प्रतिदेय, प्रत्यर्पणीय

Definition

यद् दातुं शक्यते।
अवशिष्टत्वेन देयः।
धर्मार्थे श्रद्धया दत्तं धनम्।
दानशीलस्य अवस्था भावो वा।
यस्य उपयोगः न कृतः अतः यद् परिशिष्यते।
यस्य निर्वेशः न जातः।
कस्मैचित् प्रत्यर्पितात् धनात् अवशिष्टं धनम्।
प्राप्यते यत्।

Example

एषः मम देयः राशिः।
रामः प्रत्यर्पणीयम् ग्रहं प्रत्यर्पयितुं प्रतिश्रुतवान्।
उचिते काले दत्तं दानं फलदायकं भवति।
कर्णस्य दानशीलता एव तस्य मृत्योः कारणम्।
अवशिष्टं भोजनम् आच्छाद्य स्थापय।
अहं शेषं धनं आनेतुं गतवान्।
तेन वित्तकोषस्य ऋणशेषं प्रत्यर्पितम्।
ऋणदाता मासस्य प्रथमद