Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Undissolved Sanskrit Meaning

अमिश्रित

Definition

यः न योग्यः।
यः प्रतिरूपी नास्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
तर्केण विना।
यः सम्बन्धितः नास्ति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
दीर्घे अन्तरे।
यस्य विभाजनं जातम् यद् विभक्तं वा।
यः आपद्भिः ग्रस्तः अस्ति।
यद् अन्यसमं नास्ति।
यः संयुक्तः नास्ति।

नियतस्थानस्य पूर्वापरविस्तारः।

Example

प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
अस्मिन् मन्दिरे शिवस्य असमरूपाः प्रतिमाः सन्ति।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
किमर्थं अतर्क्यां वार्तां करोषि।
प्रसारमाध्यमैः जाते वार्तालापे नेता प्रश्नस्य समाधानस्य स्थाने असम्बन्धितं वार्तालापम् एव कृतवान्।
तव खिन्ना