Undoubtedly Sanskrit Meaning
असन्दिग्धम्, असंशयम्, निःसंशयम्
Definition
कस्मिन्नपि स्थाने निवासकर्ता।
चिन्तायाः विरहितत्वम्।
विना कम् अपि सन्देहम्।
यः वश्यः न भवति।
यः आयत्तः नास्ति।
पूर्णरूपेण।
यः न भ्रान्तः।
निश्चयेन भवितव्यम्।
यद् तार्किकं नास्ति।
संशयस्य अभावः।
कस्मिन्नपि स्थाने उष्यमाणः जीवः।
कस्मिन्नपि परिस्थितौ निश्चितरूपेण ।
Example
अत्र निवासिनः सर्वे प्रार्थ्यन्ते अपरिचितं कमपि शरणं न दातुम्।
सः स्वकक्षे निश्चिन्ततया अस्वपित्।
भोः, निःसंशयम् अहम् एतत् कार्यं कर्तुं समर्थो अस्मि।
मनः अवश्यं नास्ति तद् ध्यानेन योगेन वा वश्यं कर्तुं शक्यते।
अर्जुनेन पृष्टं हे माधव एतद् अनायत्तं मनः
Jitney in SanskritCoriander Plant in SanskritOar in SanskritBrainy in SanskritBound in SanskritBuddha in SanskritShower in SanskritQuash in SanskritDefrayal in SanskritMan Of Science in SanskritRaft in SanskritPalma Christ in SanskritCharioteer in SanskritProposition in SanskritYears in SanskritMagisterially in SanskritPistil in SanskritWorriedly in SanskritAdornment in SanskritIntroduction in Sanskrit