Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Undried Sanskrit Meaning

अशुष्क, रसपूर्ण, सद्रव, सरस

Definition

हरितवर्णीयवृक्षक्षुपादिभिः परिपूर्णः।
यद् शुष्कं नास्ति।
यत्र जनाः वसन्ति।
पुष्पोपचयहेतुः भूभागः।
नरजातीयः गौः यं कृषकः यानादिभिः युनक्ति।
जलादिभिः द्रवरूपैः पदार्थैः क्लिन्नम्।
मरुस्थले वर्तमानं सजलं तथा च उर्वरं स्थानम्।

Example

वर्धत्यां जनसङ्ख्यायां हरितानां वृक्षाणां सङ्ख्या न्यूनीभवति।
अस्मिन् उद्याने सर्वाः रसपूर्णाः वृक्षाः सन्ति।
भूकम्पनात् नैकाः अधिवासिताः ग्रामाः नष्टाः।
अस्यां पुष्पवाटिकायां विभिन्नानि पुष्पाणि सन्ति।
वृषभः कृषकस्य कृते अतीव उपयुक्तः अस्ति।
सा क्लिन्नानि वस्त्राणि शोषयति।
मरुस्थले अटनकाले म