Undue Sanskrit Meaning
अदेय, अन्यायपूर्ण, न्यायहीन
Definition
यः न योग्यः।
यस्मिन् नैतिकता नास्ति।
न्यायरहितम् अस्ति।
यद् युक्तं नास्ति।
यद् दातुं न शक्यते।
यः साधुः नास्ति।
यद् विशिष्टस्य उद्देश्यस्य कृते उपयुक्तं नास्ति ।
Example
प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
यदा राज्यधुरिणः एव अनैतिकान् व्यवहारान् करिष्यन्ति तदा राष्ट्रस्य का गतिः।
आरक्षिणा न्यायहीनः निर्णयः कृतः।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
यदा रामः विचिन्तितवान
5th in SanskritListening in SanskritGood-looking in SanskritSnarer in SanskritUttermost in SanskritAppear in SanskritTransmitter in SanskritEducational Activity in SanskritShrivel in SanskritComa in SanskritGettable in SanskritEbony Tree in SanskritBragging in SanskritRule in SanskritCongratulations in SanskritGanges in SanskritUrination in SanskritKettle in SanskritFatigue in SanskritJunior-grade in Sanskrit