Undulate Sanskrit Meaning
प्रकम्प्, प्रचल्, विचल्, व्यध्
Definition
नदी-समुद्रादिषु जलाशयेषु विशिष्टान्तरेण उत् च अव च त्वङ्गमाना जलराशिः या अग्रे गम्यमाना दृश्यते।
वायुना प्रचाल्यमानत्वात् कर्त्रभिप्रायः कम्पनानुकूलः व्यापारः।
जलकल्लोले विधूननपूर्वकः गमनानुकूलः व्यापारः।
जलस्य तलात् उत्थाय प्रपतनानुकूलः व्यापारः।
विधूननप्रेरणानुकूलः व्यापारः।
वायौ चलितुं प्रेरणस्य क्रिया।
Example
समुद्रस्य ऊर्मयः पर्वतम् अभिताड्य व्याघूर्णन्ति।
विद्यालयस्य प्राङ्गणे राष्ट्रध्वजः सहर्षं विधूनुते।
समुद्रे नौः प्लवते।
समुद्रस्य जलं नित्यं व्यधते।
प्रधानाचार्यः ध्वजं प्रचालयति।
तिरङ्गाध्वजस्य प्रचालयनस्य अनन्तरं प्रधानमन्त्रिणा देशः सम्बोधितः।
Prospicience in SanskritWinnow in SanskritInfirmity in SanskritLaughter in SanskritHard Liquor in SanskritGall in SanskritAmour in SanskritPali in SanskritGrievous in SanskritToothsome in SanskritSoggy in SanskritMantle in SanskritBasil in SanskritHigh Temperature in SanskritCourtship in SanskritStorm in SanskritCelerity in SanskritFamily Name in SanskritTake Away in SanskritShelve in Sanskrit