Undyed Sanskrit Meaning
विवर्ण
Definition
वर्णविशेषः।
यस्माद् तेजाः निर्गतम्।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
यः पापं करोति।
न अच्छः।
कस्यापि वस्तुनः धारणार्थे विनिर्मितः भागः।
यस्मिन् वर्णः नास्ति।
खनिजक्षारविशेषः सः क्षारः यः उष्णगन्धकस्य स्त्रोतसः प्राप्स्यते।
विकृतः वर्णः यस्य।
आद्यस्वरवर्णः यस्य उच्चारस्थानम् कण्ठः।
हंसव
Example
सः श्वेतं वस्त्रं परिगृह्णाति।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
श्यामः तक्रं पिबति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
पात्रस्य वारङ्गः खण्डितः
Hunchbacked in SanskritFor Certain in SanskritUnwilled in SanskritFull-of-the-moon in SanskritCroup in SanskritExpiry in SanskritPut Out in SanskritCity Of Brotherly Love in SanskritRickety in SanskritNib in SanskritReposition in SanskritTest in SanskritCategory in SanskritSolace in SanskritTotal in SanskritMaimed in SanskritImproper in SanskritCouplet in SanskritSnare in SanskritBoast in Sanskrit