Unearthly Sanskrit Meaning
अध्यात्मिक, आध्यात्मिक
Definition
परलोकसम्बन्धी।
अपकृष्टः समयः।
यः नियत् समयात् पूर्वं एव भवति।
यः विशेषलक्षणैः युक्तः।
ब्रह्मतत्वेन आत्मतत्वेन च सम्बन्धितः।
यः लौकिकः नास्ति।
आत्मनःआत्मनासम्बद्धम्वा ।
Example
सज्जनः पारलौकिकाः वार्ताः कथयति।
एतान् जनान् न सेवेत व्याधिसङ्घश्च दुर्जयः। सर्वं बोद्ध्यम् असमयं काले सर्वं ग्रसिष्यति।।
रामस्य अकालिकेन मृत्युना तस्य परिवारः शोकसागरे गतः।
मत्स्यनारी इति एकः अपूर्वः जीवः।
भगवद्गीता इति एकः आध्यात्मिकः ग्रन्थः।
रामकृष्णादयः अलौकिकाः पुरुषाः सन्ति।
Vulture in SanskritNecessity in SanskritConfront in SanskritEnemy in SanskritFivesome in SanskritAdopted in SanskritRima Oris in SanskritLien in SanskritReptile in SanskritPostponement in SanskritOffer in SanskritFasten in SanskritArouse in SanskritAtomic Number 16 in SanskritChait in SanskritWhispering in SanskritUnmercifulness in SanskritHiking in SanskritBegetter in SanskritGanges River in Sanskrit