Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unearthly Sanskrit Meaning

अध्यात्मिक, आध्यात्मिक

Definition

परलोकसम्बन्धी।
अपकृष्टः समयः।
यः नियत् समयात् पूर्वं एव भवति।
यः विशेषलक्षणैः युक्तः।
ब्रह्मतत्वेन आत्मतत्वेन च सम्बन्धितः।
यः लौकिकः नास्ति।

आत्मनःआत्मनासम्बद्धम्वा ।

Example

सज्जनः पारलौकिकाः वार्ताः कथयति।
एतान् जनान् न सेवेत व्याधिसङ्घश्च दुर्जयः। सर्वं बोद्ध्यम् असमयं काले सर्वं ग्रसिष्यति।।
रामस्य अकालिकेन मृत्युना तस्य परिवारः शोकसागरे गतः।
मत्स्यनारी इति एकः अपूर्वः जीवः।
भगवद्गीता इति एकः आध्यात्मिकः ग्रन्थः।
रामकृष्णादयः अलौकिकाः पुरुषाः सन्ति।